Wishes

62 Lalita Sahasranama-Kamakshi
lalita sahasranama Kamakshi कामाक्षी STANDS as She who has beautiful eyes or whose eyes awaken desire for liberation Mantra S ...
61 Lalita Sahasranama-sudhāsāgara-madhyasthā
lalita sahasranama sudhasagara-madhyastha सुधासागर-मध्यस्था STANDS as She who resides in the center of the ocean of nectar Mantra Sadhana & ...
58 Lalita Sahasranama-pañca brahmāsana sthitā
lalita sahasranama pancha brahmasana sthita पञ्च-ब्रह्मासन-स्थिता STANDS as She who sits on a seat made of five brahma Mantra Sadhana ...
57 Lalita Sahasranama-cintāmaṇi-gr̥hāntasthā
lalita sahasranama cintamani grhantastha चिन्तामणि-गृहान्तस्था STANDS as Chintamani – (wish fulfilling) geM ISLAND, Grihantastha –Devi’s abode Mantra Sadhana & Benefits ...
52 Lalita Sahasranama-Siva kāmēśva rāṅkasthā
lalita sahasranama Siva kamesvarankastha शिव-कामेश्वराङ्कस्था STANDS as Śiva, the auspicious one; kāmeśvarā, kāmeśvarā- the supreme form of Śiva . Śivakāmeśvarā ...
37 Lalita Sahasranama-Aruṇaruṇa-kausumbha-vastra-bhāsvat-kaṭītaṭī
lalita sahasranama Stanabhāra-Arunaruna kausumbha vastra bhasvat katitati अरुणारुण-कौसुम्भ-वस्त्र-भास्वत्-कटीतटी STANDS as aruNa- reddish hue (a mixture of red, pink and orange), ...
35 Lalita Sahasranama-Lakṣya roma latā dhāratā samunneya madhyamā
lalita sahasranama lakṣyarōmalatā dhāratā samunnēya madhyamā लक्ष्यरोम-लताधारता-समुन्नेय-मध्यमा STANDS as Lakṣyaroma- millions of tiny hairs(roma), Latā- (on the) creeper, ādhāratā- supported ...
33 Lalita Sahasranama – Kāmeśvara-premaratna-maṇi-pratipaṇa-stanī
lalita sahasranama Kamesvara premaratna maṇi pratipanaa stani कामेश्वर-प्रेमरत्न-मणि-प्रतिपण-स्तनी STANDS Kāmeśvara – Parabrahma, Premaratna – The esoteric symbol,jewel ( of Parabrahma) Om ...
27 Lalita Sahasranama – nijasallāpa mādhurya vinirbhatsita kachChapī (VAK SIDDHI)
lalita sahasranama Nija sallapa madhurya vinibhartsit kachchapi निज-सल्लाप-माधुर्य-विनिर्भर्त्सित-कच्छपी (Nija sallapa madhurya vinibhartsit kachchapi) STANDS as the mother divine speech is more ...
25 POWERFUL Lalita Sahasranama – śuddha vidyāṅkurākāra dvijapaṅkti dvayōjjvalā – (VAK SIDDHI)
lalita sahasranama Suddha vidyankurakara dvija pankti dvayojjvala िुद्ध विद्याड्ंकुराकार द्विज पंक्क्त द्ियोज्जज्जिला (Suddha vidyankurakara dvija pankti dvayojjvala) STANDS as Śuddha – ...