41-50

50 Lalita Sahasranama-ā’navadyāṅgī

mci

lalita sahasranama ā’navadyāṅgī अनिद्याङ्गी STANDS as Avadyā – flaw: Anavadyā – is flawlessAnavadyā _ Flawless beautiful form, Mother divine is ...

49 Lalita Sahasranama-Sarvāruṇā

mci

lalita sahasranama Sarvāruṇā सर्वारुणा STANDS Sarva + aruṇam = everything in red. Her whole body is enveloped in reddish hue. ...

48 Lalita Sahasranama-Mahā-lāvanya-śevadhiḥ

mci

lalita sahasranama Mahā-lāvanya-śevadhiḥ महालावण्य-शेवधिः STANDS AS Mahā-lāvanya—incomparable and exquisite beauty,’Maha’—most supreme (Parama, Brahma) Lāvanya: bliss (Ananda); śevadhiḥ – endless treasure, ...

47 Lalita Sahasranama-Marālī-manda-gamanā

mci

lalita sahasranama Marālī-manda-gamanā मराली-मन्दगमना STANDS as Marālī – (female swan) Hamsa, manda-gamanā – graceful, swaying gait. Mantra Sadhana & Benefits The ...

46 Lalita Sahasranama-Siñjāna-maṇi-mañjīra-maṇḍita-srīpadāmbujā

mci

lalita sahasranama Sinjana mani manjira mandita sripad ambujayai सिञ्जान-मणिमञ्जीर-मण्डित-श्री-पदाम्बुजा ) STANDS as Siñjānana – tinkling, maṇi-mañjīra –precious gems, maṇḍita – decorated ...

45 Lalita Sahasranama-Pada-dvaya-prabhā-jāla-parākṛta-saroruhā

mci

lalita sahasranama – Padadvaya prabhajala parakrta saroruha पदद्वय-प्रभाजाल-पराकृत-सरोरुहा  STANDS as Pada-foot, dvaya- 2 (feet), prabhā-brilliance/luminous jāla -rays/flowing/enveloping, parākṛta – dispels ...

lalitha feet

44 Lalita Sahasranama-Nakhadīdhiti-saṃchanna-namajjana-tamoguṇā

mci

lalita sahasranama Nakh didhiti sanchanna namajjana tamo guna नख-दीधिति-संछन्न-नमज्जन-तमोगुणा  STANDS as Nakha- toe nails, dīdhiti-brightness, saṃchanna – rays, namaj – ...

43 Lalita Sahasranama-Kūrma-pṛṣṭha-jayiṣṇu-prapadānvitā

mci

lalita sahasranama – Kurma prashtha jayishnu prapadanvita कूर्मपृष्ठ-जयिष्णु-प्रपदान्विता STANDS as Kūrma – tortoise, pṛṣṭha – shell, jayiṣṇu – excels, Pra – ...

42 Lalita Sahasranama-Gūḍha-gulphā

mci

lalita sahasranama – Gudh Gulpha गूढगुल्फा  STANDS as Gūḍha- hidden, Gulphā – ankles Mantra Sadhana & Benefits The symbolism of ...

41 Lalita Sahasranama-Indragopa-parikṣipta-smaratūṇābha-jaṅghikā

mci

lalita sahasranama Indragopa-pariksipta-smaratunabha-janghika इन्द्रगोप-परिक्षिप्त-स्मरतूणाभ-जङ्घिका STANDS as Indragopas – red tiny insects that are seen during rains, parikṣipta – Encircled, surrounded ...

error: Content is protected !!