31-40

40 Lalita Sahasranama-Māṇikya-mukuṭākāra-jānudvaya-virājitā

mci

lalita sahasranama -Manikya mukutakara janu dvaya virajita माणिक्य-मुकुटाकार-जानुद्वय-विराजिता  STANDS as Māṇikya- The red-coloured gem Māṇikya, mukuṭ crown,ākāra- shaped (like a ...

39 Lalita Sahasranama-Kāmeśa-jñāta-saubhāgya-mārdavoru-dvayānvitā

mci

lalita sahasranama Kamesa jnata saubhagya mardavoru dvayanvita कामेश-ज्ञात-सौभाग्य-मार्दवोरु-द्वयान्विता  STANDS as Kāmeśa- Kāmeśvara (Supreme Paramatma), Jñāta – has knowledge of, saubhāgya ...

38 Lalita Sahasranama-Ratna kiṅkiṇikāramya raśanā-dāma-bhūṣitā

mci

lalita sahasranama Ratna kinkini karamya rasana dama bhusita रत्न-किङ्किणिका-रम्य-रशना-दाम-भूषिता STANDS as Ratna – precious gem (Gems always denote hidden mantras),kiNkiNi ...

37 Lalita Sahasranama-Aruṇaruṇa-kausumbha-vastra-bhāsvat-kaṭītaṭī

mci

lalita sahasranama Stanabhāra-Arunaruna kausumbha vastra bhasvat katitati अरुणारुण-कौसुम्भ-वस्त्र-भास्वत्-कटीतटी  STANDS as aruNa- reddish hue (a mixture of red, pink and orange), ...

36 Lalita Sahasranama-Stanabhāra-dalanmadhya-paṭṭabandha-valitrayā

mci

lalita sahasranama Stanabhāra-dalanmadhya-paṭṭabandha-valitrayā स्तनभार-दलन्मध्य-पट्टबन्ध-वलित्रया  STANDS as Stanabhāra- the weight of her breasts, paṭṭabandha – Waistband, valitrayā – 3 lines. Divine ...

35 Lalita Sahasranama-Lakṣya roma latā dhāratā samunneya madhyamā

mci

lalita sahasranama lakṣyarōmalatā dhāratā samunnēya madhyamā  लक्ष्यरोम-लताधारता-समुन्नेय-मध्यमा  STANDS as Lakṣyaroma- millions of tiny hairs(roma), Latā- (on the) creeper, ādhāratā- supported ...

34 Lalita Sahasranama- Nābhyālavāla – romāli-latā-phala-kucadvayā

mci

lalita sahasranama Nābhyālavāla-romāli-latā-phala-kucadvayā नाभ्यालवाल-रोमालि-लता-फल-कुचद्वयी STANDS as Nābhyā – navel, ālavāla – creeper, romāli-hair, latā-phala FRUITS. Like fruits growing on a creeper, ...

33 Lalita Sahasranama – Kāmeśvara-premaratna-maṇi-pratipaṇa-stanī

mci

lalita sahasranama Kamesvara premaratna maṇi pratipanaa stani कामेश्वर-प्रेमरत्न-मणि-प्रतिपण-स्तनी STANDS Kāmeśvara – Parabrahma, Premaratna – The esoteric symbol,jewel ( of Parabrahma) Om ...

32 Lalita Sahasranama – Ratna-graiveya-cintāka-lola-muktā-palānvitā

mci

lalita sahasranama Ratna Graiveya Chintak lola muktaphalan vita रत्नग्रैवेय-चिन्ताक-लोल-मुक्ता-फलान्विता  STANDS as Ratna- gems,Graiveya- throat/neck /choker, cintāka- golden ornaments in the ...

31 Lalita Sahasranama – Kanakāṅgada-keyūra-kamanīya-bhujanvitā

mci

lalita sahasranama Kanakangada keyura kamaniya bhujanvitaye कनकाङ्गद-केयूर-कमनीय-भुजान्विता STANDS as kanaka – golden; aṅgada – bangles or bracelets; keyūra is a type ...

error: Content is protected !!