1-100

42 Lalita Sahasranama-Gūḍha-gulphā

mci

lalita sahasranama – Gudh Gulpha गूढगुल्फा  STANDS as Gūḍha- hidden, Gulphā – ankles Mantra Sadhana & Benefits The symbolism of ...

41 Lalita Sahasranama-Indragopa-parikṣipta-smaratūṇābha-jaṅghikā

mci

lalita sahasranama Indragopa-pariksipta-smaratunabha-janghika इन्द्रगोप-परिक्षिप्त-स्मरतूणाभ-जङ्घिका STANDS as Indragopas – red tiny insects that are seen during rains, parikṣipta – Encircled, surrounded ...

40 Lalita Sahasranama-Māṇikya-mukuṭākāra-jānudvaya-virājitā

mci

lalita sahasranama -Manikya mukutakara janu dvaya virajita माणिक्य-मुकुटाकार-जानुद्वय-विराजिता  STANDS as Māṇikya- The red-coloured gem Māṇikya, mukuṭ crown,ākāra- shaped (like a ...

39 Lalita Sahasranama-Kāmeśa-jñāta-saubhāgya-mārdavoru-dvayānvitā

mci

lalita sahasranama Kamesa jnata saubhagya mardavoru dvayanvita कामेश-ज्ञात-सौभाग्य-मार्दवोरु-द्वयान्विता  STANDS as Kāmeśa- Kāmeśvara (Supreme Paramatma), Jñāta – has knowledge of, saubhāgya ...

38 Lalita Sahasranama-Ratna kiṅkiṇikāramya raśanā-dāma-bhūṣitā

mci

lalita sahasranama Ratna kinkini karamya rasana dama bhusita रत्न-किङ्किणिका-रम्य-रशना-दाम-भूषिता STANDS as Ratna – precious gem (Gems always denote hidden mantras),kiNkiNi ...

37 Lalita Sahasranama-Aruṇaruṇa-kausumbha-vastra-bhāsvat-kaṭītaṭī

mci

lalita sahasranama Stanabhāra-Arunaruna kausumbha vastra bhasvat katitati अरुणारुण-कौसुम्भ-वस्त्र-भास्वत्-कटीतटी  STANDS as aruNa- reddish hue (a mixture of red, pink and orange), ...

36 Lalita Sahasranama-Stanabhāra-dalanmadhya-paṭṭabandha-valitrayā

mci

lalita sahasranama Stanabhāra-dalanmadhya-paṭṭabandha-valitrayā स्तनभार-दलन्मध्य-पट्टबन्ध-वलित्रया  STANDS as Stanabhāra- the weight of her breasts, paṭṭabandha – Waistband, valitrayā – 3 lines. Divine ...

35 Lalita Sahasranama-Lakṣya roma latā dhāratā samunneya madhyamā

mci

lalita sahasranama lakṣyarōmalatā dhāratā samunnēya madhyamā  लक्ष्यरोम-लताधारता-समुन्नेय-मध्यमा  STANDS as Lakṣyaroma- millions of tiny hairs(roma), Latā- (on the) creeper, ādhāratā- supported ...

34 Lalita Sahasranama- Nābhyālavāla – romāli-latā-phala-kucadvayā

mci

lalita sahasranama Nābhyālavāla-romāli-latā-phala-kucadvayā नाभ्यालवाल-रोमालि-लता-फल-कुचद्वयी STANDS as Nābhyā – navel, ālavāla – creeper, romāli-hair, latā-phala FRUITS. Like fruits growing on a creeper, ...

33 Lalita Sahasranama – Kāmeśvara-premaratna-maṇi-pratipaṇa-stanī

mci

lalita sahasranama Kamesvara premaratna maṇi pratipanaa stani कामेश्वर-प्रेमरत्न-मणि-प्रतिपण-स्तनी STANDS Kāmeśvara – Parabrahma, Premaratna – The esoteric symbol,jewel ( of Parabrahma) Om ...

error: Content is protected !!